लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0

द्वादशः सर्गः


निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान्।
आसीदासन्ननिर्वाणः प्रदीपाचिंरिवोषसि॥१॥

तं कर्णमूलमागत्य रामे श्रीन्य॑स्यतामिति।
कैकेयीशङ्कयेवाह पलितच्छद्मना जरा॥२॥

सा पौरान् पौरकान्तस्य, रामस्याभ्युदयश्रुतिः।
प्रत्येकं ह्लादयाञ्चक्रे कुल्येवोद्यानपादपान्॥३॥

तस्याभिषेकसभारं कल्पितं क्रूरनिश्चया१।
दुषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः॥४॥

सा किलाश्वासिता चण्डी भर्ना तत्संश्रुतौ वरौ।
उद्ववामेन्द्रसिक्ता भूर्जिलमग्नाविवोरगौ॥५॥

तयोश्चतुर्दशैकेन रामं प्राव्राजयत् समाः।
द्वितीयेन सुतस्यैच्छद् वैधव्यैकफलां श्रियम्॥६॥

पित्रा दत्तां रुदन् रामः प्राङ् महीं प्रत्यपद्यत।
पश्चाद् वनाय गच्छेति तदाज्ञां मुदितोऽग्रहोत्॥७॥

दधतो मङ्गलक्षौमे वसानस्य च वल्कले।
ददृशुर्विस्मितास्तस्य मुखरगं समं जनाः॥८॥

स सीतालक्ष्मणसखः सत्याद् गुरुमलोपयन्।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः॥९॥

राजाऽपि तदवियोगार्तः स्मृत्वा शापं स्वकर्मजम्।
शरीरत्यागमात्रेण शुद्धिलाभममन्यत॥१०॥
---------------------------------
१. कैकेयीमहत्त्वाय द्रष्टव्यमस्माकं सीताचरिते १।३५.

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai